B 331-11 Nāradīyasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/11
Title: Nāradīyasaṃhitā
Dimensions: 25.5 x 9.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4561
Remarks:
Reel No. B 331-11 Inventory No. 45798
Title Nāradasaṃhitā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 9.0 cm
Folios 7
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the word and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4561
Manuscript Features
Excerpts
Beginning
-caulāṃkurārpayāṃ maujī churikābaṃdhanaṃ kramāt ||
samāvartanavaivāha pratiṣṭhāsadmalakṣaṇaṃ || 13 ||
yātrā praveśanaṃ sadhyo vṛṣṭeḥ karma(2)vilakṣaṇaṃ ||
utpātalakṣaṇaṃ śāṃtir miśrakaṃ śrāddhalakṣaṇaṃ || 14 ||
saptatriṃśadbhir adhyāyair iyaṃ nāradasaṃhitā ||
ya imāṃ paṭhate bhaktyā sa daivajño (3) hi daivavit | 15 ||
triskadhajño darśanīyaḥ śrautasmārttakriyāparaḥ ||
nirdāṃbhikaḥ satyavādī daivajño daivavit sthiraḥ || 16 || (fol. 2r1–3)
End
vi(8)citravasudhācitra (!) puṣpavṛṣṭiphalādibhiḥ ||
citrabhānau śarad yeṣā bhāti citrāṃganā yathā || 31 ||
bhajaṃte bhe(ṣaja)‥ ‥ ‥ ‥ ‥ bhūri (9)phalānvitāṃ ||
subhānuvatsare bhūmir bhīmabhūpājavigrahā || 32 ||
prataraṃty uḍupopāyaiḥ sahitorthāya saṃtata ||
tāraṇā‥ ‥ ‥ ‥ artha- (fol. 8v7–9)
Colophon
|| iti śrīnāradīyasaṃhitāyāṃ grahavārādhyāyau dvitīyaḥ || 2 || (fol. 7v4)
Microfilm Details
Reel No. B 331/11
Date of Filming 30-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 2r,
Catalogued by JU/MS
Date 11-08-2006
Bibliography