B 331-11 Nāradīyasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/11
Title: Nāradīyasaṃhitā
Dimensions: 25.5 x 9.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4561
Remarks:


Reel No. B 331-11 Inventory No. 45798

Title Nāradasaṃhitā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 9.0 cm

Folios 7

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the word and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4561

Manuscript Features

Excerpts

Beginning

-caulāṃkurārpayāṃ maujī churikābaṃdhanaṃ kramāt ||

samāvartanavaivāha pratiṣṭhāsadmalakṣaṇaṃ || 13 ||

yātrā praveśanaṃ sadhyo vṛṣṭeḥ karma(2)vilakṣaṇaṃ ||

utpātalakṣaṇaṃ śāṃtir miśrakaṃ śrāddhalakṣaṇaṃ || 14 ||

saptatriṃśadbhir adhyāyair iyaṃ nāradasaṃhitā ||

ya imāṃ paṭhate bhaktyā sa daivajño (3) hi daivavit | 15 ||

triskadhajño darśanīyaḥ śrautasmārttakriyāparaḥ ||

nirdāṃbhikaḥ satyavādī daivajño daivavit sthiraḥ || 16 || (fol. 2r1–3)

End

vi(8)citravasudhācitra (!) puṣpavṛṣṭiphalādibhiḥ ||

citrabhānau śarad yeṣā bhāti citrāṃganā yathā || 31 ||

bhajaṃte bhe(ṣaja)‥ ‥ ‥ ‥ ‥  bhūri (9)phalānvitāṃ ||

subhānuvatsare bhūmir bhīmabhūpājavigrahā || 32 ||

prataraṃty uḍupopāyaiḥ sahitorthāya saṃtata ||

tāraṇā‥ ‥ ‥ ‥ artha- (fol. 8v7–9)

Colophon

|| iti śrīnāradīyasaṃhitāyāṃ grahavārādhyāyau dvitīyaḥ || 2 || (fol. 7v4)

Microfilm Details

Reel No. B 331/11

Date of Filming 30-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 2r,

Catalogued by JU/MS

Date 11-08-2006

Bibliography